| Singular | Dual | Plural |
Nominativo |
घनात्ययः
ghanātyayaḥ
|
घनात्ययौ
ghanātyayau
|
घनात्ययाः
ghanātyayāḥ
|
Vocativo |
घनात्यय
ghanātyaya
|
घनात्ययौ
ghanātyayau
|
घनात्ययाः
ghanātyayāḥ
|
Acusativo |
घनात्ययम्
ghanātyayam
|
घनात्ययौ
ghanātyayau
|
घनात्ययान्
ghanātyayān
|
Instrumental |
घनात्ययेन
ghanātyayena
|
घनात्ययाभ्याम्
ghanātyayābhyām
|
घनात्ययैः
ghanātyayaiḥ
|
Dativo |
घनात्ययाय
ghanātyayāya
|
घनात्ययाभ्याम्
ghanātyayābhyām
|
घनात्ययेभ्यः
ghanātyayebhyaḥ
|
Ablativo |
घनात्ययात्
ghanātyayāt
|
घनात्ययाभ्याम्
ghanātyayābhyām
|
घनात्ययेभ्यः
ghanātyayebhyaḥ
|
Genitivo |
घनात्ययस्य
ghanātyayasya
|
घनात्यययोः
ghanātyayayoḥ
|
घनात्ययानाम्
ghanātyayānām
|
Locativo |
घनात्यये
ghanātyaye
|
घनात्यययोः
ghanātyayayoḥ
|
घनात्ययेषु
ghanātyayeṣu
|