| Singular | Dual | Plural |
Nominative |
घनारावः
ghanārāvaḥ
|
घनारावौ
ghanārāvau
|
घनारावाः
ghanārāvāḥ
|
Vocative |
घनाराव
ghanārāva
|
घनारावौ
ghanārāvau
|
घनारावाः
ghanārāvāḥ
|
Accusative |
घनारावम्
ghanārāvam
|
घनारावौ
ghanārāvau
|
घनारावान्
ghanārāvān
|
Instrumental |
घनारावेण
ghanārāveṇa
|
घनारावाभ्याम्
ghanārāvābhyām
|
घनारावैः
ghanārāvaiḥ
|
Dative |
घनारावाय
ghanārāvāya
|
घनारावाभ्याम्
ghanārāvābhyām
|
घनारावेभ्यः
ghanārāvebhyaḥ
|
Ablative |
घनारावात्
ghanārāvāt
|
घनारावाभ्याम्
ghanārāvābhyām
|
घनारावेभ्यः
ghanārāvebhyaḥ
|
Genitive |
घनारावस्य
ghanārāvasya
|
घनारावयोः
ghanārāvayoḥ
|
घनारावाणाम्
ghanārāvāṇām
|
Locative |
घनारावे
ghanārāve
|
घनारावयोः
ghanārāvayoḥ
|
घनारावेषु
ghanārāveṣu
|