| Singular | Dual | Plural |
Nominativo |
घनारावः
ghanārāvaḥ
|
घनारावौ
ghanārāvau
|
घनारावाः
ghanārāvāḥ
|
Vocativo |
घनाराव
ghanārāva
|
घनारावौ
ghanārāvau
|
घनारावाः
ghanārāvāḥ
|
Acusativo |
घनारावम्
ghanārāvam
|
घनारावौ
ghanārāvau
|
घनारावान्
ghanārāvān
|
Instrumental |
घनारावेण
ghanārāveṇa
|
घनारावाभ्याम्
ghanārāvābhyām
|
घनारावैः
ghanārāvaiḥ
|
Dativo |
घनारावाय
ghanārāvāya
|
घनारावाभ्याम्
ghanārāvābhyām
|
घनारावेभ्यः
ghanārāvebhyaḥ
|
Ablativo |
घनारावात्
ghanārāvāt
|
घनारावाभ्याम्
ghanārāvābhyām
|
घनारावेभ्यः
ghanārāvebhyaḥ
|
Genitivo |
घनारावस्य
ghanārāvasya
|
घनारावयोः
ghanārāvayoḥ
|
घनारावाणाम्
ghanārāvāṇām
|
Locativo |
घनारावे
ghanārāve
|
घनारावयोः
ghanārāvayoḥ
|
घनारावेषु
ghanārāveṣu
|