| Singular | Dual | Plural |
Nominative |
घनारुद्धः
ghanāruddhaḥ
|
घनारुद्धौ
ghanāruddhau
|
घनारुद्धाः
ghanāruddhāḥ
|
Vocative |
घनारुद्ध
ghanāruddha
|
घनारुद्धौ
ghanāruddhau
|
घनारुद्धाः
ghanāruddhāḥ
|
Accusative |
घनारुद्धम्
ghanāruddham
|
घनारुद्धौ
ghanāruddhau
|
घनारुद्धान्
ghanāruddhān
|
Instrumental |
घनारुद्धेन
ghanāruddhena
|
घनारुद्धाभ्याम्
ghanāruddhābhyām
|
घनारुद्धैः
ghanāruddhaiḥ
|
Dative |
घनारुद्धाय
ghanāruddhāya
|
घनारुद्धाभ्याम्
ghanāruddhābhyām
|
घनारुद्धेभ्यः
ghanāruddhebhyaḥ
|
Ablative |
घनारुद्धात्
ghanāruddhāt
|
घनारुद्धाभ्याम्
ghanāruddhābhyām
|
घनारुद्धेभ्यः
ghanāruddhebhyaḥ
|
Genitive |
घनारुद्धस्य
ghanāruddhasya
|
घनारुद्धयोः
ghanāruddhayoḥ
|
घनारुद्धानाम्
ghanāruddhānām
|
Locative |
घनारुद्धे
ghanāruddhe
|
घनारुद्धयोः
ghanāruddhayoḥ
|
घनारुद्धेषु
ghanāruddheṣu
|