| Singular | Dual | Plural |
Nominativo |
घनारुद्धः
ghanāruddhaḥ
|
घनारुद्धौ
ghanāruddhau
|
घनारुद्धाः
ghanāruddhāḥ
|
Vocativo |
घनारुद्ध
ghanāruddha
|
घनारुद्धौ
ghanāruddhau
|
घनारुद्धाः
ghanāruddhāḥ
|
Acusativo |
घनारुद्धम्
ghanāruddham
|
घनारुद्धौ
ghanāruddhau
|
घनारुद्धान्
ghanāruddhān
|
Instrumental |
घनारुद्धेन
ghanāruddhena
|
घनारुद्धाभ्याम्
ghanāruddhābhyām
|
घनारुद्धैः
ghanāruddhaiḥ
|
Dativo |
घनारुद्धाय
ghanāruddhāya
|
घनारुद्धाभ्याम्
ghanāruddhābhyām
|
घनारुद्धेभ्यः
ghanāruddhebhyaḥ
|
Ablativo |
घनारुद्धात्
ghanāruddhāt
|
घनारुद्धाभ्याम्
ghanāruddhābhyām
|
घनारुद्धेभ्यः
ghanāruddhebhyaḥ
|
Genitivo |
घनारुद्धस्य
ghanāruddhasya
|
घनारुद्धयोः
ghanāruddhayoḥ
|
घनारुद्धानाम्
ghanāruddhānām
|
Locativo |
घनारुद्धे
ghanāruddhe
|
घनारुद्धयोः
ghanāruddhayoḥ
|
घनारुद्धेषु
ghanāruddheṣu
|