Sanskrit tools

Sanskrit declension


Declension of घनावरुद्धा ghanāvaruddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनावरुद्धा ghanāvaruddhā
घनावरुद्धे ghanāvaruddhe
घनावरुद्धाः ghanāvaruddhāḥ
Vocative घनावरुद्धे ghanāvaruddhe
घनावरुद्धे ghanāvaruddhe
घनावरुद्धाः ghanāvaruddhāḥ
Accusative घनावरुद्धाम् ghanāvaruddhām
घनावरुद्धे ghanāvaruddhe
घनावरुद्धाः ghanāvaruddhāḥ
Instrumental घनावरुद्धया ghanāvaruddhayā
घनावरुद्धाभ्याम् ghanāvaruddhābhyām
घनावरुद्धाभिः ghanāvaruddhābhiḥ
Dative घनावरुद्धायै ghanāvaruddhāyai
घनावरुद्धाभ्याम् ghanāvaruddhābhyām
घनावरुद्धाभ्यः ghanāvaruddhābhyaḥ
Ablative घनावरुद्धायाः ghanāvaruddhāyāḥ
घनावरुद्धाभ्याम् ghanāvaruddhābhyām
घनावरुद्धाभ्यः ghanāvaruddhābhyaḥ
Genitive घनावरुद्धायाः ghanāvaruddhāyāḥ
घनावरुद्धयोः ghanāvaruddhayoḥ
घनावरुद्धानाम् ghanāvaruddhānām
Locative घनावरुद्धायाम् ghanāvaruddhāyām
घनावरुद्धयोः ghanāvaruddhayoḥ
घनावरुद्धासु ghanāvaruddhāsu