| Singular | Dual | Plural |
Nominativo |
घनावरुद्धा
ghanāvaruddhā
|
घनावरुद्धे
ghanāvaruddhe
|
घनावरुद्धाः
ghanāvaruddhāḥ
|
Vocativo |
घनावरुद्धे
ghanāvaruddhe
|
घनावरुद्धे
ghanāvaruddhe
|
घनावरुद्धाः
ghanāvaruddhāḥ
|
Acusativo |
घनावरुद्धाम्
ghanāvaruddhām
|
घनावरुद्धे
ghanāvaruddhe
|
घनावरुद्धाः
ghanāvaruddhāḥ
|
Instrumental |
घनावरुद्धया
ghanāvaruddhayā
|
घनावरुद्धाभ्याम्
ghanāvaruddhābhyām
|
घनावरुद्धाभिः
ghanāvaruddhābhiḥ
|
Dativo |
घनावरुद्धायै
ghanāvaruddhāyai
|
घनावरुद्धाभ्याम्
ghanāvaruddhābhyām
|
घनावरुद्धाभ्यः
ghanāvaruddhābhyaḥ
|
Ablativo |
घनावरुद्धायाः
ghanāvaruddhāyāḥ
|
घनावरुद्धाभ्याम्
ghanāvaruddhābhyām
|
घनावरुद्धाभ्यः
ghanāvaruddhābhyaḥ
|
Genitivo |
घनावरुद्धायाः
ghanāvaruddhāyāḥ
|
घनावरुद्धयोः
ghanāvaruddhayoḥ
|
घनावरुद्धानाम्
ghanāvaruddhānām
|
Locativo |
घनावरुद्धायाम्
ghanāvaruddhāyām
|
घनावरुद्धयोः
ghanāvaruddhayoḥ
|
घनावरुद्धासु
ghanāvaruddhāsu
|