Sanskrit tools

Sanskrit declension


Declension of घनास्थिका ghanāsthikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनास्थिका ghanāsthikā
घनास्थिके ghanāsthike
घनास्थिकाः ghanāsthikāḥ
Vocative घनास्थिके ghanāsthike
घनास्थिके ghanāsthike
घनास्थिकाः ghanāsthikāḥ
Accusative घनास्थिकाम् ghanāsthikām
घनास्थिके ghanāsthike
घनास्थिकाः ghanāsthikāḥ
Instrumental घनास्थिकया ghanāsthikayā
घनास्थिकाभ्याम् ghanāsthikābhyām
घनास्थिकाभिः ghanāsthikābhiḥ
Dative घनास्थिकायै ghanāsthikāyai
घनास्थिकाभ्याम् ghanāsthikābhyām
घनास्थिकाभ्यः ghanāsthikābhyaḥ
Ablative घनास्थिकायाः ghanāsthikāyāḥ
घनास्थिकाभ्याम् ghanāsthikābhyām
घनास्थिकाभ्यः ghanāsthikābhyaḥ
Genitive घनास्थिकायाः ghanāsthikāyāḥ
घनास्थिकयोः ghanāsthikayoḥ
घनास्थिकानाम् ghanāsthikānām
Locative घनास्थिकायाम् ghanāsthikāyām
घनास्थिकयोः ghanāsthikayoḥ
घनास्थिकासु ghanāsthikāsu