| Singular | Dual | Plural |
Nominativo |
घनास्थिका
ghanāsthikā
|
घनास्थिके
ghanāsthike
|
घनास्थिकाः
ghanāsthikāḥ
|
Vocativo |
घनास्थिके
ghanāsthike
|
घनास्थिके
ghanāsthike
|
घनास्थिकाः
ghanāsthikāḥ
|
Acusativo |
घनास्थिकाम्
ghanāsthikām
|
घनास्थिके
ghanāsthike
|
घनास्थिकाः
ghanāsthikāḥ
|
Instrumental |
घनास्थिकया
ghanāsthikayā
|
घनास्थिकाभ्याम्
ghanāsthikābhyām
|
घनास्थिकाभिः
ghanāsthikābhiḥ
|
Dativo |
घनास्थिकायै
ghanāsthikāyai
|
घनास्थिकाभ्याम्
ghanāsthikābhyām
|
घनास्थिकाभ्यः
ghanāsthikābhyaḥ
|
Ablativo |
घनास्थिकायाः
ghanāsthikāyāḥ
|
घनास्थिकाभ्याम्
ghanāsthikābhyām
|
घनास्थिकाभ्यः
ghanāsthikābhyaḥ
|
Genitivo |
घनास्थिकायाः
ghanāsthikāyāḥ
|
घनास्थिकयोः
ghanāsthikayoḥ
|
घनास्थिकानाम्
ghanāsthikānām
|
Locativo |
घनास्थिकायाम्
ghanāsthikāyām
|
घनास्थिकयोः
ghanāsthikayoḥ
|
घनास्थिकासु
ghanāsthikāsu
|