| Singular | Dual | Plural |
Nominative |
घनोत्तमम्
ghanottamam
|
घनोत्तमे
ghanottame
|
घनोत्तमानि
ghanottamāni
|
Vocative |
घनोत्तम
ghanottama
|
घनोत्तमे
ghanottame
|
घनोत्तमानि
ghanottamāni
|
Accusative |
घनोत्तमम्
ghanottamam
|
घनोत्तमे
ghanottame
|
घनोत्तमानि
ghanottamāni
|
Instrumental |
घनोत्तमेन
ghanottamena
|
घनोत्तमाभ्याम्
ghanottamābhyām
|
घनोत्तमैः
ghanottamaiḥ
|
Dative |
घनोत्तमाय
ghanottamāya
|
घनोत्तमाभ्याम्
ghanottamābhyām
|
घनोत्तमेभ्यः
ghanottamebhyaḥ
|
Ablative |
घनोत्तमात्
ghanottamāt
|
घनोत्तमाभ्याम्
ghanottamābhyām
|
घनोत्तमेभ्यः
ghanottamebhyaḥ
|
Genitive |
घनोत्तमस्य
ghanottamasya
|
घनोत्तमयोः
ghanottamayoḥ
|
घनोत्तमानाम्
ghanottamānām
|
Locative |
घनोत्तमे
ghanottame
|
घनोत्तमयोः
ghanottamayoḥ
|
घनोत्तमेषु
ghanottameṣu
|