| Singular | Dual | Plural |
Nominativo |
घनोत्तमम्
ghanottamam
|
घनोत्तमे
ghanottame
|
घनोत्तमानि
ghanottamāni
|
Vocativo |
घनोत्तम
ghanottama
|
घनोत्तमे
ghanottame
|
घनोत्तमानि
ghanottamāni
|
Acusativo |
घनोत्तमम्
ghanottamam
|
घनोत्तमे
ghanottame
|
घनोत्तमानि
ghanottamāni
|
Instrumental |
घनोत्तमेन
ghanottamena
|
घनोत्तमाभ्याम्
ghanottamābhyām
|
घनोत्तमैः
ghanottamaiḥ
|
Dativo |
घनोत्तमाय
ghanottamāya
|
घनोत्तमाभ्याम्
ghanottamābhyām
|
घनोत्तमेभ्यः
ghanottamebhyaḥ
|
Ablativo |
घनोत्तमात्
ghanottamāt
|
घनोत्तमाभ्याम्
ghanottamābhyām
|
घनोत्तमेभ्यः
ghanottamebhyaḥ
|
Genitivo |
घनोत्तमस्य
ghanottamasya
|
घनोत्तमयोः
ghanottamayoḥ
|
घनोत्तमानाम्
ghanottamānām
|
Locativo |
घनोत्तमे
ghanottame
|
घनोत्तमयोः
ghanottamayoḥ
|
घनोत्तमेषु
ghanottameṣu
|