Sanskrit tools

Sanskrit declension


Declension of घनोत्तर ghanottara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनोत्तरम् ghanottaram
घनोत्तरे ghanottare
घनोत्तराणि ghanottarāṇi
Vocative घनोत्तर ghanottara
घनोत्तरे ghanottare
घनोत्तराणि ghanottarāṇi
Accusative घनोत्तरम् ghanottaram
घनोत्तरे ghanottare
घनोत्तराणि ghanottarāṇi
Instrumental घनोत्तरेण ghanottareṇa
घनोत्तराभ्याम् ghanottarābhyām
घनोत्तरैः ghanottaraiḥ
Dative घनोत्तराय ghanottarāya
घनोत्तराभ्याम् ghanottarābhyām
घनोत्तरेभ्यः ghanottarebhyaḥ
Ablative घनोत्तरात् ghanottarāt
घनोत्तराभ्याम् ghanottarābhyām
घनोत्तरेभ्यः ghanottarebhyaḥ
Genitive घनोत्तरस्य ghanottarasya
घनोत्तरयोः ghanottarayoḥ
घनोत्तराणाम् ghanottarāṇām
Locative घनोत्तरे ghanottare
घनोत्तरयोः ghanottarayoḥ
घनोत्तरेषु ghanottareṣu