| Singular | Dual | Plural |
Nominative |
घनोत्तरम्
ghanottaram
|
घनोत्तरे
ghanottare
|
घनोत्तराणि
ghanottarāṇi
|
Vocative |
घनोत्तर
ghanottara
|
घनोत्तरे
ghanottare
|
घनोत्तराणि
ghanottarāṇi
|
Accusative |
घनोत्तरम्
ghanottaram
|
घनोत्तरे
ghanottare
|
घनोत्तराणि
ghanottarāṇi
|
Instrumental |
घनोत्तरेण
ghanottareṇa
|
घनोत्तराभ्याम्
ghanottarābhyām
|
घनोत्तरैः
ghanottaraiḥ
|
Dative |
घनोत्तराय
ghanottarāya
|
घनोत्तराभ्याम्
ghanottarābhyām
|
घनोत्तरेभ्यः
ghanottarebhyaḥ
|
Ablative |
घनोत्तरात्
ghanottarāt
|
घनोत्तराभ्याम्
ghanottarābhyām
|
घनोत्तरेभ्यः
ghanottarebhyaḥ
|
Genitive |
घनोत्तरस्य
ghanottarasya
|
घनोत्तरयोः
ghanottarayoḥ
|
घनोत्तराणाम्
ghanottarāṇām
|
Locative |
घनोत्तरे
ghanottare
|
घनोत्तरयोः
ghanottarayoḥ
|
घनोत्तरेषु
ghanottareṣu
|