Herramientas de sánscrito

Declinación del sánscrito


Declinación de घनोत्तर ghanottara, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo घनोत्तरम् ghanottaram
घनोत्तरे ghanottare
घनोत्तराणि ghanottarāṇi
Vocativo घनोत्तर ghanottara
घनोत्तरे ghanottare
घनोत्तराणि ghanottarāṇi
Acusativo घनोत्तरम् ghanottaram
घनोत्तरे ghanottare
घनोत्तराणि ghanottarāṇi
Instrumental घनोत्तरेण ghanottareṇa
घनोत्तराभ्याम् ghanottarābhyām
घनोत्तरैः ghanottaraiḥ
Dativo घनोत्तराय ghanottarāya
घनोत्तराभ्याम् ghanottarābhyām
घनोत्तरेभ्यः ghanottarebhyaḥ
Ablativo घनोत्तरात् ghanottarāt
घनोत्तराभ्याम् ghanottarābhyām
घनोत्तरेभ्यः ghanottarebhyaḥ
Genitivo घनोत्तरस्य ghanottarasya
घनोत्तरयोः ghanottarayoḥ
घनोत्तराणाम् ghanottarāṇām
Locativo घनोत्तरे ghanottare
घनोत्तरयोः ghanottarayoḥ
घनोत्तरेषु ghanottareṣu