| Singular | Dual | Plural |
Nominative |
घनाघनम्
ghanāghanam
|
घनाघने
ghanāghane
|
घनाघनानि
ghanāghanāni
|
Vocative |
घनाघन
ghanāghana
|
घनाघने
ghanāghane
|
घनाघनानि
ghanāghanāni
|
Accusative |
घनाघनम्
ghanāghanam
|
घनाघने
ghanāghane
|
घनाघनानि
ghanāghanāni
|
Instrumental |
घनाघनेन
ghanāghanena
|
घनाघनाभ्याम्
ghanāghanābhyām
|
घनाघनैः
ghanāghanaiḥ
|
Dative |
घनाघनाय
ghanāghanāya
|
घनाघनाभ्याम्
ghanāghanābhyām
|
घनाघनेभ्यः
ghanāghanebhyaḥ
|
Ablative |
घनाघनात्
ghanāghanāt
|
घनाघनाभ्याम्
ghanāghanābhyām
|
घनाघनेभ्यः
ghanāghanebhyaḥ
|
Genitive |
घनाघनस्य
ghanāghanasya
|
घनाघनयोः
ghanāghanayoḥ
|
घनाघनानाम्
ghanāghanānām
|
Locative |
घनाघने
ghanāghane
|
घनाघनयोः
ghanāghanayoḥ
|
घनाघनेषु
ghanāghaneṣu
|