Sanskrit tools

Sanskrit declension


Declension of घनाघन ghanāghana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनाघनम् ghanāghanam
घनाघने ghanāghane
घनाघनानि ghanāghanāni
Vocative घनाघन ghanāghana
घनाघने ghanāghane
घनाघनानि ghanāghanāni
Accusative घनाघनम् ghanāghanam
घनाघने ghanāghane
घनाघनानि ghanāghanāni
Instrumental घनाघनेन ghanāghanena
घनाघनाभ्याम् ghanāghanābhyām
घनाघनैः ghanāghanaiḥ
Dative घनाघनाय ghanāghanāya
घनाघनाभ्याम् ghanāghanābhyām
घनाघनेभ्यः ghanāghanebhyaḥ
Ablative घनाघनात् ghanāghanāt
घनाघनाभ्याम् ghanāghanābhyām
घनाघनेभ्यः ghanāghanebhyaḥ
Genitive घनाघनस्य ghanāghanasya
घनाघनयोः ghanāghanayoḥ
घनाघनानाम् ghanāghanānām
Locative घनाघने ghanāghane
घनाघनयोः ghanāghanayoḥ
घनाघनेषु ghanāghaneṣu