| Singular | Dual | Plural |
Nominativo |
घनाघनम्
ghanāghanam
|
घनाघने
ghanāghane
|
घनाघनानि
ghanāghanāni
|
Vocativo |
घनाघन
ghanāghana
|
घनाघने
ghanāghane
|
घनाघनानि
ghanāghanāni
|
Acusativo |
घनाघनम्
ghanāghanam
|
घनाघने
ghanāghane
|
घनाघनानि
ghanāghanāni
|
Instrumental |
घनाघनेन
ghanāghanena
|
घनाघनाभ्याम्
ghanāghanābhyām
|
घनाघनैः
ghanāghanaiḥ
|
Dativo |
घनाघनाय
ghanāghanāya
|
घनाघनाभ्याम्
ghanāghanābhyām
|
घनाघनेभ्यः
ghanāghanebhyaḥ
|
Ablativo |
घनाघनात्
ghanāghanāt
|
घनाघनाभ्याम्
ghanāghanābhyām
|
घनाघनेभ्यः
ghanāghanebhyaḥ
|
Genitivo |
घनाघनस्य
ghanāghanasya
|
घनाघनयोः
ghanāghanayoḥ
|
घनाघनानाम्
ghanāghanānām
|
Locativo |
घनाघने
ghanāghane
|
घनाघनयोः
ghanāghanayoḥ
|
घनाघनेषु
ghanāghaneṣu
|