| Singular | Dual | Plural |
Nominative |
घनीभावः
ghanībhāvaḥ
|
घनीभावौ
ghanībhāvau
|
घनीभावाः
ghanībhāvāḥ
|
Vocative |
घनीभाव
ghanībhāva
|
घनीभावौ
ghanībhāvau
|
घनीभावाः
ghanībhāvāḥ
|
Accusative |
घनीभावम्
ghanībhāvam
|
घनीभावौ
ghanībhāvau
|
घनीभावान्
ghanībhāvān
|
Instrumental |
घनीभावेन
ghanībhāvena
|
घनीभावाभ्याम्
ghanībhāvābhyām
|
घनीभावैः
ghanībhāvaiḥ
|
Dative |
घनीभावाय
ghanībhāvāya
|
घनीभावाभ्याम्
ghanībhāvābhyām
|
घनीभावेभ्यः
ghanībhāvebhyaḥ
|
Ablative |
घनीभावात्
ghanībhāvāt
|
घनीभावाभ्याम्
ghanībhāvābhyām
|
घनीभावेभ्यः
ghanībhāvebhyaḥ
|
Genitive |
घनीभावस्य
ghanībhāvasya
|
घनीभावयोः
ghanībhāvayoḥ
|
घनीभावानाम्
ghanībhāvānām
|
Locative |
घनीभावे
ghanībhāve
|
घनीभावयोः
ghanībhāvayoḥ
|
घनीभावेषु
ghanībhāveṣu
|