Sanskrit tools

Sanskrit declension


Declension of घनीभाव ghanībhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनीभावः ghanībhāvaḥ
घनीभावौ ghanībhāvau
घनीभावाः ghanībhāvāḥ
Vocative घनीभाव ghanībhāva
घनीभावौ ghanībhāvau
घनीभावाः ghanībhāvāḥ
Accusative घनीभावम् ghanībhāvam
घनीभावौ ghanībhāvau
घनीभावान् ghanībhāvān
Instrumental घनीभावेन ghanībhāvena
घनीभावाभ्याम् ghanībhāvābhyām
घनीभावैः ghanībhāvaiḥ
Dative घनीभावाय ghanībhāvāya
घनीभावाभ्याम् ghanībhāvābhyām
घनीभावेभ्यः ghanībhāvebhyaḥ
Ablative घनीभावात् ghanībhāvāt
घनीभावाभ्याम् ghanībhāvābhyām
घनीभावेभ्यः ghanībhāvebhyaḥ
Genitive घनीभावस्य ghanībhāvasya
घनीभावयोः ghanībhāvayoḥ
घनीभावानाम् ghanībhāvānām
Locative घनीभावे ghanībhāve
घनीभावयोः ghanībhāvayoḥ
घनीभावेषु ghanībhāveṣu