| Singular | Dual | Plural |
Nominativo |
घनीभावः
ghanībhāvaḥ
|
घनीभावौ
ghanībhāvau
|
घनीभावाः
ghanībhāvāḥ
|
Vocativo |
घनीभाव
ghanībhāva
|
घनीभावौ
ghanībhāvau
|
घनीभावाः
ghanībhāvāḥ
|
Acusativo |
घनीभावम्
ghanībhāvam
|
घनीभावौ
ghanībhāvau
|
घनीभावान्
ghanībhāvān
|
Instrumental |
घनीभावेन
ghanībhāvena
|
घनीभावाभ्याम्
ghanībhāvābhyām
|
घनीभावैः
ghanībhāvaiḥ
|
Dativo |
घनीभावाय
ghanībhāvāya
|
घनीभावाभ्याम्
ghanībhāvābhyām
|
घनीभावेभ्यः
ghanībhāvebhyaḥ
|
Ablativo |
घनीभावात्
ghanībhāvāt
|
घनीभावाभ्याम्
ghanībhāvābhyām
|
घनीभावेभ्यः
ghanībhāvebhyaḥ
|
Genitivo |
घनीभावस्य
ghanībhāvasya
|
घनीभावयोः
ghanībhāvayoḥ
|
घनीभावानाम्
ghanībhāvānām
|
Locativo |
घनीभावे
ghanībhāve
|
घनीभावयोः
ghanībhāvayoḥ
|
घनीभावेषु
ghanībhāveṣu
|