Sanskrit tools

Sanskrit declension


Declension of घनीभूता ghanībhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनीभूता ghanībhūtā
घनीभूते ghanībhūte
घनीभूताः ghanībhūtāḥ
Vocative घनीभूते ghanībhūte
घनीभूते ghanībhūte
घनीभूताः ghanībhūtāḥ
Accusative घनीभूताम् ghanībhūtām
घनीभूते ghanībhūte
घनीभूताः ghanībhūtāḥ
Instrumental घनीभूतया ghanībhūtayā
घनीभूताभ्याम् ghanībhūtābhyām
घनीभूताभिः ghanībhūtābhiḥ
Dative घनीभूतायै ghanībhūtāyai
घनीभूताभ्याम् ghanībhūtābhyām
घनीभूताभ्यः ghanībhūtābhyaḥ
Ablative घनीभूतायाः ghanībhūtāyāḥ
घनीभूताभ्याम् ghanībhūtābhyām
घनीभूताभ्यः ghanībhūtābhyaḥ
Genitive घनीभूतायाः ghanībhūtāyāḥ
घनीभूतयोः ghanībhūtayoḥ
घनीभूतानाम् ghanībhūtānām
Locative घनीभूतायाम् ghanībhūtāyām
घनीभूतयोः ghanībhūtayoḥ
घनीभूतासु ghanībhūtāsu