| Singular | Dual | Plural |
Nominativo |
घनीभूता
ghanībhūtā
|
घनीभूते
ghanībhūte
|
घनीभूताः
ghanībhūtāḥ
|
Vocativo |
घनीभूते
ghanībhūte
|
घनीभूते
ghanībhūte
|
घनीभूताः
ghanībhūtāḥ
|
Acusativo |
घनीभूताम्
ghanībhūtām
|
घनीभूते
ghanībhūte
|
घनीभूताः
ghanībhūtāḥ
|
Instrumental |
घनीभूतया
ghanībhūtayā
|
घनीभूताभ्याम्
ghanībhūtābhyām
|
घनीभूताभिः
ghanībhūtābhiḥ
|
Dativo |
घनीभूतायै
ghanībhūtāyai
|
घनीभूताभ्याम्
ghanībhūtābhyām
|
घनीभूताभ्यः
ghanībhūtābhyaḥ
|
Ablativo |
घनीभूतायाः
ghanībhūtāyāḥ
|
घनीभूताभ्याम्
ghanībhūtābhyām
|
घनीभूताभ्यः
ghanībhūtābhyaḥ
|
Genitivo |
घनीभूतायाः
ghanībhūtāyāḥ
|
घनीभूतयोः
ghanībhūtayoḥ
|
घनीभूतानाम्
ghanībhūtānām
|
Locativo |
घनीभूतायाम्
ghanībhūtāyām
|
घनीभूतयोः
ghanībhūtayoḥ
|
घनीभूतासु
ghanībhūtāsu
|