Singular | Dual | Plural | |
Nominative |
घर्मतनुः
gharmatanuḥ |
घर्मतनू
gharmatanū |
घर्मतनवः
gharmatanavaḥ |
Vocative |
घर्मतनो
gharmatano |
घर्मतनू
gharmatanū |
घर्मतनवः
gharmatanavaḥ |
Accusative |
घर्मतनुम्
gharmatanum |
घर्मतनू
gharmatanū |
घर्मतनूः
gharmatanūḥ |
Instrumental |
घर्मतन्वा
gharmatanvā |
घर्मतनुभ्याम्
gharmatanubhyām |
घर्मतनुभिः
gharmatanubhiḥ |
Dative |
घर्मतनवे
gharmatanave घर्मतन्वै gharmatanvai |
घर्मतनुभ्याम्
gharmatanubhyām |
घर्मतनुभ्यः
gharmatanubhyaḥ |
Ablative |
घर्मतनोः
gharmatanoḥ घर्मतन्वाः gharmatanvāḥ |
घर्मतनुभ्याम्
gharmatanubhyām |
घर्मतनुभ्यः
gharmatanubhyaḥ |
Genitive |
घर्मतनोः
gharmatanoḥ घर्मतन्वाः gharmatanvāḥ |
घर्मतन्वोः
gharmatanvoḥ |
घर्मतनूनाम्
gharmatanūnām |
Locative |
घर्मतनौ
gharmatanau घर्मतन्वाम् gharmatanvām |
घर्मतन्वोः
gharmatanvoḥ |
घर्मतनुषु
gharmatanuṣu |