Singular | Dual | Plural | |
Nominativo |
घर्मतनुः
gharmatanuḥ |
घर्मतनू
gharmatanū |
घर्मतनवः
gharmatanavaḥ |
Vocativo |
घर्मतनो
gharmatano |
घर्मतनू
gharmatanū |
घर्मतनवः
gharmatanavaḥ |
Acusativo |
घर्मतनुम्
gharmatanum |
घर्मतनू
gharmatanū |
घर्मतनूः
gharmatanūḥ |
Instrumental |
घर्मतन्वा
gharmatanvā |
घर्मतनुभ्याम्
gharmatanubhyām |
घर्मतनुभिः
gharmatanubhiḥ |
Dativo |
घर्मतनवे
gharmatanave घर्मतन्वै gharmatanvai |
घर्मतनुभ्याम्
gharmatanubhyām |
घर्मतनुभ्यः
gharmatanubhyaḥ |
Ablativo |
घर्मतनोः
gharmatanoḥ घर्मतन्वाः gharmatanvāḥ |
घर्मतनुभ्याम्
gharmatanubhyām |
घर्मतनुभ्यः
gharmatanubhyaḥ |
Genitivo |
घर्मतनोः
gharmatanoḥ घर्मतन्वाः gharmatanvāḥ |
घर्मतन्वोः
gharmatanvoḥ |
घर्मतनूनाम्
gharmatanūnām |
Locativo |
घर्मतनौ
gharmatanau घर्मतन्वाम् gharmatanvām |
घर्मतन्वोः
gharmatanvoḥ |
घर्मतनुषु
gharmatanuṣu |