| Singular | Dual | Plural |
Nominative |
घर्मतनूः
gharmatanūḥ
|
घर्मतन्वौ
gharmatanvau
|
घर्मतन्वः
gharmatanvaḥ
|
Vocative |
घर्मतनु
gharmatanu
|
घर्मतन्वौ
gharmatanvau
|
घर्मतन्वः
gharmatanvaḥ
|
Accusative |
घर्मतनूम्
gharmatanūm
|
घर्मतन्वौ
gharmatanvau
|
घर्मतनूः
gharmatanūḥ
|
Instrumental |
घर्मतन्वा
gharmatanvā
|
घर्मतनूभ्याम्
gharmatanūbhyām
|
घर्मतनूभिः
gharmatanūbhiḥ
|
Dative |
घर्मतन्वै
gharmatanvai
|
घर्मतनूभ्याम्
gharmatanūbhyām
|
घर्मतनूभ्यः
gharmatanūbhyaḥ
|
Ablative |
घर्मतन्वाः
gharmatanvāḥ
|
घर्मतनूभ्याम्
gharmatanūbhyām
|
घर्मतनूभ्यः
gharmatanūbhyaḥ
|
Genitive |
घर्मतन्वाः
gharmatanvāḥ
|
घर्मतन्वोः
gharmatanvoḥ
|
घर्मतनूनाम्
gharmatanūnām
|
Locative |
घर्मतन्वाम्
gharmatanvām
|
घर्मतन्वोः
gharmatanvoḥ
|
घर्मतनुषु
gharmatanuṣu
|