Sanskrit tools

Sanskrit declension


Declension of चक्रचूडामणि cakracūḍāmaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रचूडामणिः cakracūḍāmaṇiḥ
चक्रचूडामणी cakracūḍāmaṇī
चक्रचूडामणयः cakracūḍāmaṇayaḥ
Vocative चक्रचूडामणे cakracūḍāmaṇe
चक्रचूडामणी cakracūḍāmaṇī
चक्रचूडामणयः cakracūḍāmaṇayaḥ
Accusative चक्रचूडामणिम् cakracūḍāmaṇim
चक्रचूडामणी cakracūḍāmaṇī
चक्रचूडामणीन् cakracūḍāmaṇīn
Instrumental चक्रचूडामणिना cakracūḍāmaṇinā
चक्रचूडामणिभ्याम् cakracūḍāmaṇibhyām
चक्रचूडामणिभिः cakracūḍāmaṇibhiḥ
Dative चक्रचूडामणये cakracūḍāmaṇaye
चक्रचूडामणिभ्याम् cakracūḍāmaṇibhyām
चक्रचूडामणिभ्यः cakracūḍāmaṇibhyaḥ
Ablative चक्रचूडामणेः cakracūḍāmaṇeḥ
चक्रचूडामणिभ्याम् cakracūḍāmaṇibhyām
चक्रचूडामणिभ्यः cakracūḍāmaṇibhyaḥ
Genitive चक्रचूडामणेः cakracūḍāmaṇeḥ
चक्रचूडामण्योः cakracūḍāmaṇyoḥ
चक्रचूडामणीनाम् cakracūḍāmaṇīnām
Locative चक्रचूडामणौ cakracūḍāmaṇau
चक्रचूडामण्योः cakracūḍāmaṇyoḥ
चक्रचूडामणिषु cakracūḍāmaṇiṣu