| Singular | Dual | Plural |
Nominative |
चक्रचूडामणिः
cakracūḍāmaṇiḥ
|
चक्रचूडामणी
cakracūḍāmaṇī
|
चक्रचूडामणयः
cakracūḍāmaṇayaḥ
|
Vocative |
चक्रचूडामणे
cakracūḍāmaṇe
|
चक्रचूडामणी
cakracūḍāmaṇī
|
चक्रचूडामणयः
cakracūḍāmaṇayaḥ
|
Accusative |
चक्रचूडामणिम्
cakracūḍāmaṇim
|
चक्रचूडामणी
cakracūḍāmaṇī
|
चक्रचूडामणीन्
cakracūḍāmaṇīn
|
Instrumental |
चक्रचूडामणिना
cakracūḍāmaṇinā
|
चक्रचूडामणिभ्याम्
cakracūḍāmaṇibhyām
|
चक्रचूडामणिभिः
cakracūḍāmaṇibhiḥ
|
Dative |
चक्रचूडामणये
cakracūḍāmaṇaye
|
चक्रचूडामणिभ्याम्
cakracūḍāmaṇibhyām
|
चक्रचूडामणिभ्यः
cakracūḍāmaṇibhyaḥ
|
Ablative |
चक्रचूडामणेः
cakracūḍāmaṇeḥ
|
चक्रचूडामणिभ्याम्
cakracūḍāmaṇibhyām
|
चक्रचूडामणिभ्यः
cakracūḍāmaṇibhyaḥ
|
Genitive |
चक्रचूडामणेः
cakracūḍāmaṇeḥ
|
चक्रचूडामण्योः
cakracūḍāmaṇyoḥ
|
चक्रचूडामणीनाम्
cakracūḍāmaṇīnām
|
Locative |
चक्रचूडामणौ
cakracūḍāmaṇau
|
चक्रचूडामण्योः
cakracūḍāmaṇyoḥ
|
चक्रचूडामणिषु
cakracūḍāmaṇiṣu
|