| Singular | Dual | Plural |
Nominativo |
चक्रचूडामणिः
cakracūḍāmaṇiḥ
|
चक्रचूडामणी
cakracūḍāmaṇī
|
चक्रचूडामणयः
cakracūḍāmaṇayaḥ
|
Vocativo |
चक्रचूडामणे
cakracūḍāmaṇe
|
चक्रचूडामणी
cakracūḍāmaṇī
|
चक्रचूडामणयः
cakracūḍāmaṇayaḥ
|
Acusativo |
चक्रचूडामणिम्
cakracūḍāmaṇim
|
चक्रचूडामणी
cakracūḍāmaṇī
|
चक्रचूडामणीन्
cakracūḍāmaṇīn
|
Instrumental |
चक्रचूडामणिना
cakracūḍāmaṇinā
|
चक्रचूडामणिभ्याम्
cakracūḍāmaṇibhyām
|
चक्रचूडामणिभिः
cakracūḍāmaṇibhiḥ
|
Dativo |
चक्रचूडामणये
cakracūḍāmaṇaye
|
चक्रचूडामणिभ्याम्
cakracūḍāmaṇibhyām
|
चक्रचूडामणिभ्यः
cakracūḍāmaṇibhyaḥ
|
Ablativo |
चक्रचूडामणेः
cakracūḍāmaṇeḥ
|
चक्रचूडामणिभ्याम्
cakracūḍāmaṇibhyām
|
चक्रचूडामणिभ्यः
cakracūḍāmaṇibhyaḥ
|
Genitivo |
चक्रचूडामणेः
cakracūḍāmaṇeḥ
|
चक्रचूडामण्योः
cakracūḍāmaṇyoḥ
|
चक्रचूडामणीनाम्
cakracūḍāmaṇīnām
|
Locativo |
चक्रचूडामणौ
cakracūḍāmaṇau
|
चक्रचूडामण्योः
cakracūḍāmaṇyoḥ
|
चक्रचूडामणिषु
cakracūḍāmaṇiṣu
|