Sanskrit tools

Sanskrit declension


Declension of चक्रदत्तनामकग्रन्थ cakradattanāmakagrantha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रदत्तनामकग्रन्थः cakradattanāmakagranthaḥ
चक्रदत्तनामकग्रन्थौ cakradattanāmakagranthau
चक्रदत्तनामकग्रन्थाः cakradattanāmakagranthāḥ
Vocative चक्रदत्तनामकग्रन्थ cakradattanāmakagrantha
चक्रदत्तनामकग्रन्थौ cakradattanāmakagranthau
चक्रदत्तनामकग्रन्थाः cakradattanāmakagranthāḥ
Accusative चक्रदत्तनामकग्रन्थम् cakradattanāmakagrantham
चक्रदत्तनामकग्रन्थौ cakradattanāmakagranthau
चक्रदत्तनामकग्रन्थान् cakradattanāmakagranthān
Instrumental चक्रदत्तनामकग्रन्थेन cakradattanāmakagranthena
चक्रदत्तनामकग्रन्थाभ्याम् cakradattanāmakagranthābhyām
चक्रदत्तनामकग्रन्थैः cakradattanāmakagranthaiḥ
Dative चक्रदत्तनामकग्रन्थाय cakradattanāmakagranthāya
चक्रदत्तनामकग्रन्थाभ्याम् cakradattanāmakagranthābhyām
चक्रदत्तनामकग्रन्थेभ्यः cakradattanāmakagranthebhyaḥ
Ablative चक्रदत्तनामकग्रन्थात् cakradattanāmakagranthāt
चक्रदत्तनामकग्रन्थाभ्याम् cakradattanāmakagranthābhyām
चक्रदत्तनामकग्रन्थेभ्यः cakradattanāmakagranthebhyaḥ
Genitive चक्रदत्तनामकग्रन्थस्य cakradattanāmakagranthasya
चक्रदत्तनामकग्रन्थयोः cakradattanāmakagranthayoḥ
चक्रदत्तनामकग्रन्थानाम् cakradattanāmakagranthānām
Locative चक्रदत्तनामकग्रन्थे cakradattanāmakagranthe
चक्रदत्तनामकग्रन्थयोः cakradattanāmakagranthayoḥ
चक्रदत्तनामकग्रन्थेषु cakradattanāmakagrantheṣu