| Singular | Dual | Plural |
Nominativo |
चक्रदत्तनामकग्रन्थः
cakradattanāmakagranthaḥ
|
चक्रदत्तनामकग्रन्थौ
cakradattanāmakagranthau
|
चक्रदत्तनामकग्रन्थाः
cakradattanāmakagranthāḥ
|
Vocativo |
चक्रदत्तनामकग्रन्थ
cakradattanāmakagrantha
|
चक्रदत्तनामकग्रन्थौ
cakradattanāmakagranthau
|
चक्रदत्तनामकग्रन्थाः
cakradattanāmakagranthāḥ
|
Acusativo |
चक्रदत्तनामकग्रन्थम्
cakradattanāmakagrantham
|
चक्रदत्तनामकग्रन्थौ
cakradattanāmakagranthau
|
चक्रदत्तनामकग्रन्थान्
cakradattanāmakagranthān
|
Instrumental |
चक्रदत्तनामकग्रन्थेन
cakradattanāmakagranthena
|
चक्रदत्तनामकग्रन्थाभ्याम्
cakradattanāmakagranthābhyām
|
चक्रदत्तनामकग्रन्थैः
cakradattanāmakagranthaiḥ
|
Dativo |
चक्रदत्तनामकग्रन्थाय
cakradattanāmakagranthāya
|
चक्रदत्तनामकग्रन्थाभ्याम्
cakradattanāmakagranthābhyām
|
चक्रदत्तनामकग्रन्थेभ्यः
cakradattanāmakagranthebhyaḥ
|
Ablativo |
चक्रदत्तनामकग्रन्थात्
cakradattanāmakagranthāt
|
चक्रदत्तनामकग्रन्थाभ्याम्
cakradattanāmakagranthābhyām
|
चक्रदत्तनामकग्रन्थेभ्यः
cakradattanāmakagranthebhyaḥ
|
Genitivo |
चक्रदत्तनामकग्रन्थस्य
cakradattanāmakagranthasya
|
चक्रदत्तनामकग्रन्थयोः
cakradattanāmakagranthayoḥ
|
चक्रदत्तनामकग्रन्थानाम्
cakradattanāmakagranthānām
|
Locativo |
चक्रदत्तनामकग्रन्थे
cakradattanāmakagranthe
|
चक्रदत्तनामकग्रन्थयोः
cakradattanāmakagranthayoḥ
|
चक्रदत्तनामकग्रन्थेषु
cakradattanāmakagrantheṣu
|