Sanskrit tools

Sanskrit declension


Declension of चक्रदन्ती cakradantī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative चक्रदन्ती cakradantī
चक्रदन्त्यौ cakradantyau
चक्रदन्त्यः cakradantyaḥ
Vocative चक्रदन्ति cakradanti
चक्रदन्त्यौ cakradantyau
चक्रदन्त्यः cakradantyaḥ
Accusative चक्रदन्तीम् cakradantīm
चक्रदन्त्यौ cakradantyau
चक्रदन्तीः cakradantīḥ
Instrumental चक्रदन्त्या cakradantyā
चक्रदन्तीभ्याम् cakradantībhyām
चक्रदन्तीभिः cakradantībhiḥ
Dative चक्रदन्त्यै cakradantyai
चक्रदन्तीभ्याम् cakradantībhyām
चक्रदन्तीभ्यः cakradantībhyaḥ
Ablative चक्रदन्त्याः cakradantyāḥ
चक्रदन्तीभ्याम् cakradantībhyām
चक्रदन्तीभ्यः cakradantībhyaḥ
Genitive चक्रदन्त्याः cakradantyāḥ
चक्रदन्त्योः cakradantyoḥ
चक्रदन्तीनाम् cakradantīnām
Locative चक्रदन्त्याम् cakradantyām
चक्रदन्त्योः cakradantyoḥ
चक्रदन्तीषु cakradantīṣu