Sanskrit tools

Sanskrit declension


Declension of चक्रदुन्दुभ्या cakradundubhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रदुन्दुभ्या cakradundubhyā
चक्रदुन्दुभ्ये cakradundubhye
चक्रदुन्दुभ्याः cakradundubhyāḥ
Vocative चक्रदुन्दुभ्ये cakradundubhye
चक्रदुन्दुभ्ये cakradundubhye
चक्रदुन्दुभ्याः cakradundubhyāḥ
Accusative चक्रदुन्दुभ्याम् cakradundubhyām
चक्रदुन्दुभ्ये cakradundubhye
चक्रदुन्दुभ्याः cakradundubhyāḥ
Instrumental चक्रदुन्दुभ्यया cakradundubhyayā
चक्रदुन्दुभ्याभ्याम् cakradundubhyābhyām
चक्रदुन्दुभ्याभिः cakradundubhyābhiḥ
Dative चक्रदुन्दुभ्यायै cakradundubhyāyai
चक्रदुन्दुभ्याभ्याम् cakradundubhyābhyām
चक्रदुन्दुभ्याभ्यः cakradundubhyābhyaḥ
Ablative चक्रदुन्दुभ्यायाः cakradundubhyāyāḥ
चक्रदुन्दुभ्याभ्याम् cakradundubhyābhyām
चक्रदुन्दुभ्याभ्यः cakradundubhyābhyaḥ
Genitive चक्रदुन्दुभ्यायाः cakradundubhyāyāḥ
चक्रदुन्दुभ्ययोः cakradundubhyayoḥ
चक्रदुन्दुभ्यानाम् cakradundubhyānām
Locative चक्रदुन्दुभ्यायाम् cakradundubhyāyām
चक्रदुन्दुभ्ययोः cakradundubhyayoḥ
चक्रदुन्दुभ्यासु cakradundubhyāsu