| Singular | Dual | Plural |
Nominativo |
चक्रदुन्दुभ्या
cakradundubhyā
|
चक्रदुन्दुभ्ये
cakradundubhye
|
चक्रदुन्दुभ्याः
cakradundubhyāḥ
|
Vocativo |
चक्रदुन्दुभ्ये
cakradundubhye
|
चक्रदुन्दुभ्ये
cakradundubhye
|
चक्रदुन्दुभ्याः
cakradundubhyāḥ
|
Acusativo |
चक्रदुन्दुभ्याम्
cakradundubhyām
|
चक्रदुन्दुभ्ये
cakradundubhye
|
चक्रदुन्दुभ्याः
cakradundubhyāḥ
|
Instrumental |
चक्रदुन्दुभ्यया
cakradundubhyayā
|
चक्रदुन्दुभ्याभ्याम्
cakradundubhyābhyām
|
चक्रदुन्दुभ्याभिः
cakradundubhyābhiḥ
|
Dativo |
चक्रदुन्दुभ्यायै
cakradundubhyāyai
|
चक्रदुन्दुभ्याभ्याम्
cakradundubhyābhyām
|
चक्रदुन्दुभ्याभ्यः
cakradundubhyābhyaḥ
|
Ablativo |
चक्रदुन्दुभ्यायाः
cakradundubhyāyāḥ
|
चक्रदुन्दुभ्याभ्याम्
cakradundubhyābhyām
|
चक्रदुन्दुभ्याभ्यः
cakradundubhyābhyaḥ
|
Genitivo |
चक्रदुन्दुभ्यायाः
cakradundubhyāyāḥ
|
चक्रदुन्दुभ्ययोः
cakradundubhyayoḥ
|
चक्रदुन्दुभ्यानाम्
cakradundubhyānām
|
Locativo |
चक्रदुन्दुभ्यायाम्
cakradundubhyāyām
|
चक्रदुन्दुभ्ययोः
cakradundubhyayoḥ
|
चक्रदुन्दुभ्यासु
cakradundubhyāsu
|