Sanskrit tools

Sanskrit declension


Declension of चक्रपाणिदत्त cakrapāṇidatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रपाणिदत्तः cakrapāṇidattaḥ
चक्रपाणिदत्तौ cakrapāṇidattau
चक्रपाणिदत्ताः cakrapāṇidattāḥ
Vocative चक्रपाणिदत्त cakrapāṇidatta
चक्रपाणिदत्तौ cakrapāṇidattau
चक्रपाणिदत्ताः cakrapāṇidattāḥ
Accusative चक्रपाणिदत्तम् cakrapāṇidattam
चक्रपाणिदत्तौ cakrapāṇidattau
चक्रपाणिदत्तान् cakrapāṇidattān
Instrumental चक्रपाणिदत्तेन cakrapāṇidattena
चक्रपाणिदत्ताभ्याम् cakrapāṇidattābhyām
चक्रपाणिदत्तैः cakrapāṇidattaiḥ
Dative चक्रपाणिदत्ताय cakrapāṇidattāya
चक्रपाणिदत्ताभ्याम् cakrapāṇidattābhyām
चक्रपाणिदत्तेभ्यः cakrapāṇidattebhyaḥ
Ablative चक्रपाणिदत्तात् cakrapāṇidattāt
चक्रपाणिदत्ताभ्याम् cakrapāṇidattābhyām
चक्रपाणिदत्तेभ्यः cakrapāṇidattebhyaḥ
Genitive चक्रपाणिदत्तस्य cakrapāṇidattasya
चक्रपाणिदत्तयोः cakrapāṇidattayoḥ
चक्रपाणिदत्तानाम् cakrapāṇidattānām
Locative चक्रपाणिदत्ते cakrapāṇidatte
चक्रपाणिदत्तयोः cakrapāṇidattayoḥ
चक्रपाणिदत्तेषु cakrapāṇidatteṣu