| Singular | Dual | Plural |
Nominativo |
चक्रपाणिदत्तः
cakrapāṇidattaḥ
|
चक्रपाणिदत्तौ
cakrapāṇidattau
|
चक्रपाणिदत्ताः
cakrapāṇidattāḥ
|
Vocativo |
चक्रपाणिदत्त
cakrapāṇidatta
|
चक्रपाणिदत्तौ
cakrapāṇidattau
|
चक्रपाणिदत्ताः
cakrapāṇidattāḥ
|
Acusativo |
चक्रपाणिदत्तम्
cakrapāṇidattam
|
चक्रपाणिदत्तौ
cakrapāṇidattau
|
चक्रपाणिदत्तान्
cakrapāṇidattān
|
Instrumental |
चक्रपाणिदत्तेन
cakrapāṇidattena
|
चक्रपाणिदत्ताभ्याम्
cakrapāṇidattābhyām
|
चक्रपाणिदत्तैः
cakrapāṇidattaiḥ
|
Dativo |
चक्रपाणिदत्ताय
cakrapāṇidattāya
|
चक्रपाणिदत्ताभ्याम्
cakrapāṇidattābhyām
|
चक्रपाणिदत्तेभ्यः
cakrapāṇidattebhyaḥ
|
Ablativo |
चक्रपाणिदत्तात्
cakrapāṇidattāt
|
चक्रपाणिदत्ताभ्याम्
cakrapāṇidattābhyām
|
चक्रपाणिदत्तेभ्यः
cakrapāṇidattebhyaḥ
|
Genitivo |
चक्रपाणिदत्तस्य
cakrapāṇidattasya
|
चक्रपाणिदत्तयोः
cakrapāṇidattayoḥ
|
चक्रपाणिदत्तानाम्
cakrapāṇidattānām
|
Locativo |
चक्रपाणिदत्ते
cakrapāṇidatte
|
चक्रपाणिदत्तयोः
cakrapāṇidattayoḥ
|
चक्रपाणिदत्तेषु
cakrapāṇidatteṣu
|