Sanskrit tools

Sanskrit declension


Declension of चक्रभ्रमण cakrabhramaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रभ्रमणः cakrabhramaṇaḥ
चक्रभ्रमणौ cakrabhramaṇau
चक्रभ्रमणाः cakrabhramaṇāḥ
Vocative चक्रभ्रमण cakrabhramaṇa
चक्रभ्रमणौ cakrabhramaṇau
चक्रभ्रमणाः cakrabhramaṇāḥ
Accusative चक्रभ्रमणम् cakrabhramaṇam
चक्रभ्रमणौ cakrabhramaṇau
चक्रभ्रमणान् cakrabhramaṇān
Instrumental चक्रभ्रमणेन cakrabhramaṇena
चक्रभ्रमणाभ्याम् cakrabhramaṇābhyām
चक्रभ्रमणैः cakrabhramaṇaiḥ
Dative चक्रभ्रमणाय cakrabhramaṇāya
चक्रभ्रमणाभ्याम् cakrabhramaṇābhyām
चक्रभ्रमणेभ्यः cakrabhramaṇebhyaḥ
Ablative चक्रभ्रमणात् cakrabhramaṇāt
चक्रभ्रमणाभ्याम् cakrabhramaṇābhyām
चक्रभ्रमणेभ्यः cakrabhramaṇebhyaḥ
Genitive चक्रभ्रमणस्य cakrabhramaṇasya
चक्रभ्रमणयोः cakrabhramaṇayoḥ
चक्रभ्रमणानाम् cakrabhramaṇānām
Locative चक्रभ्रमणे cakrabhramaṇe
चक्रभ्रमणयोः cakrabhramaṇayoḥ
चक्रभ्रमणेषु cakrabhramaṇeṣu