| Singular | Dual | Plural |
Nominativo |
चक्रभ्रमणः
cakrabhramaṇaḥ
|
चक्रभ्रमणौ
cakrabhramaṇau
|
चक्रभ्रमणाः
cakrabhramaṇāḥ
|
Vocativo |
चक्रभ्रमण
cakrabhramaṇa
|
चक्रभ्रमणौ
cakrabhramaṇau
|
चक्रभ्रमणाः
cakrabhramaṇāḥ
|
Acusativo |
चक्रभ्रमणम्
cakrabhramaṇam
|
चक्रभ्रमणौ
cakrabhramaṇau
|
चक्रभ्रमणान्
cakrabhramaṇān
|
Instrumental |
चक्रभ्रमणेन
cakrabhramaṇena
|
चक्रभ्रमणाभ्याम्
cakrabhramaṇābhyām
|
चक्रभ्रमणैः
cakrabhramaṇaiḥ
|
Dativo |
चक्रभ्रमणाय
cakrabhramaṇāya
|
चक्रभ्रमणाभ्याम्
cakrabhramaṇābhyām
|
चक्रभ्रमणेभ्यः
cakrabhramaṇebhyaḥ
|
Ablativo |
चक्रभ्रमणात्
cakrabhramaṇāt
|
चक्रभ्रमणाभ्याम्
cakrabhramaṇābhyām
|
चक्रभ्रमणेभ्यः
cakrabhramaṇebhyaḥ
|
Genitivo |
चक्रभ्रमणस्य
cakrabhramaṇasya
|
चक्रभ्रमणयोः
cakrabhramaṇayoḥ
|
चक्रभ्रमणानाम्
cakrabhramaṇānām
|
Locativo |
चक्रभ्रमणे
cakrabhramaṇe
|
चक्रभ्रमणयोः
cakrabhramaṇayoḥ
|
चक्रभ्रमणेषु
cakrabhramaṇeṣu
|