Singular | Dual | Plural | |
Nominative |
चक्रवान्
cakravān |
चक्रवन्तौ
cakravantau |
चक्रवन्तः
cakravantaḥ |
Vocative |
चक्रवन्
cakravan |
चक्रवन्तौ
cakravantau |
चक्रवन्तः
cakravantaḥ |
Accusative |
चक्रवन्तम्
cakravantam |
चक्रवन्तौ
cakravantau |
चक्रवतः
cakravataḥ |
Instrumental |
चक्रवता
cakravatā |
चक्रवद्भ्याम्
cakravadbhyām |
चक्रवद्भिः
cakravadbhiḥ |
Dative |
चक्रवते
cakravate |
चक्रवद्भ्याम्
cakravadbhyām |
चक्रवद्भ्यः
cakravadbhyaḥ |
Ablative |
चक्रवतः
cakravataḥ |
चक्रवद्भ्याम्
cakravadbhyām |
चक्रवद्भ्यः
cakravadbhyaḥ |
Genitive |
चक्रवतः
cakravataḥ |
चक्रवतोः
cakravatoḥ |
चक्रवताम्
cakravatām |
Locative |
चक्रवति
cakravati |
चक्रवतोः
cakravatoḥ |
चक्रवत्सु
cakravatsu |