Singular | Dual | Plural | |
Nominativo |
चक्रवान्
cakravān |
चक्रवन्तौ
cakravantau |
चक्रवन्तः
cakravantaḥ |
Vocativo |
चक्रवन्
cakravan |
चक्रवन्तौ
cakravantau |
चक्रवन्तः
cakravantaḥ |
Acusativo |
चक्रवन्तम्
cakravantam |
चक्रवन्तौ
cakravantau |
चक्रवतः
cakravataḥ |
Instrumental |
चक्रवता
cakravatā |
चक्रवद्भ्याम्
cakravadbhyām |
चक्रवद्भिः
cakravadbhiḥ |
Dativo |
चक्रवते
cakravate |
चक्रवद्भ्याम्
cakravadbhyām |
चक्रवद्भ्यः
cakravadbhyaḥ |
Ablativo |
चक्रवतः
cakravataḥ |
चक्रवद्भ्याम्
cakravadbhyām |
चक्रवद्भ्यः
cakravadbhyaḥ |
Genitivo |
चक्रवतः
cakravataḥ |
चक्रवतोः
cakravatoḥ |
चक्रवताम्
cakravatām |
Locativo |
चक्रवति
cakravati |
चक्रवतोः
cakravatoḥ |
चक्रवत्सु
cakravatsu |