| Singular | Dual | Plural |
Nominative |
चक्रवर्तित्वम्
cakravartitvam
|
चक्रवर्तित्वे
cakravartitve
|
चक्रवर्तित्वानि
cakravartitvāni
|
Vocative |
चक्रवर्तित्व
cakravartitva
|
चक्रवर्तित्वे
cakravartitve
|
चक्रवर्तित्वानि
cakravartitvāni
|
Accusative |
चक्रवर्तित्वम्
cakravartitvam
|
चक्रवर्तित्वे
cakravartitve
|
चक्रवर्तित्वानि
cakravartitvāni
|
Instrumental |
चक्रवर्तित्वेन
cakravartitvena
|
चक्रवर्तित्वाभ्याम्
cakravartitvābhyām
|
चक्रवर्तित्वैः
cakravartitvaiḥ
|
Dative |
चक्रवर्तित्वाय
cakravartitvāya
|
चक्रवर्तित्वाभ्याम्
cakravartitvābhyām
|
चक्रवर्तित्वेभ्यः
cakravartitvebhyaḥ
|
Ablative |
चक्रवर्तित्वात्
cakravartitvāt
|
चक्रवर्तित्वाभ्याम्
cakravartitvābhyām
|
चक्रवर्तित्वेभ्यः
cakravartitvebhyaḥ
|
Genitive |
चक्रवर्तित्वस्य
cakravartitvasya
|
चक्रवर्तित्वयोः
cakravartitvayoḥ
|
चक्रवर्तित्वानाम्
cakravartitvānām
|
Locative |
चक्रवर्तित्वे
cakravartitve
|
चक्रवर्तित्वयोः
cakravartitvayoḥ
|
चक्रवर्तित्वेषु
cakravartitveṣu
|