| Singular | Dual | Plural |
Nominativo |
चक्रवर्तित्वम्
cakravartitvam
|
चक्रवर्तित्वे
cakravartitve
|
चक्रवर्तित्वानि
cakravartitvāni
|
Vocativo |
चक्रवर्तित्व
cakravartitva
|
चक्रवर्तित्वे
cakravartitve
|
चक्रवर्तित्वानि
cakravartitvāni
|
Acusativo |
चक्रवर्तित्वम्
cakravartitvam
|
चक्रवर्तित्वे
cakravartitve
|
चक्रवर्तित्वानि
cakravartitvāni
|
Instrumental |
चक्रवर्तित्वेन
cakravartitvena
|
चक्रवर्तित्वाभ्याम्
cakravartitvābhyām
|
चक्रवर्तित्वैः
cakravartitvaiḥ
|
Dativo |
चक्रवर्तित्वाय
cakravartitvāya
|
चक्रवर्तित्वाभ्याम्
cakravartitvābhyām
|
चक्रवर्तित्वेभ्यः
cakravartitvebhyaḥ
|
Ablativo |
चक्रवर्तित्वात्
cakravartitvāt
|
चक्रवर्तित्वाभ्याम्
cakravartitvābhyām
|
चक्रवर्तित्वेभ्यः
cakravartitvebhyaḥ
|
Genitivo |
चक्रवर्तित्वस्य
cakravartitvasya
|
चक्रवर्तित्वयोः
cakravartitvayoḥ
|
चक्रवर्तित्वानाम्
cakravartitvānām
|
Locativo |
चक्रवर्तित्वे
cakravartitve
|
चक्रवर्तित्वयोः
cakravartitvayoḥ
|
चक्रवर्तित्वेषु
cakravartitveṣu
|