Sanskrit tools

Sanskrit declension


Declension of चक्रवाकबन्धु cakravākabandhu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रवाकबन्धुः cakravākabandhuḥ
चक्रवाकबन्धू cakravākabandhū
चक्रवाकबन्धवः cakravākabandhavaḥ
Vocative चक्रवाकबन्धो cakravākabandho
चक्रवाकबन्धू cakravākabandhū
चक्रवाकबन्धवः cakravākabandhavaḥ
Accusative चक्रवाकबन्धुम् cakravākabandhum
चक्रवाकबन्धू cakravākabandhū
चक्रवाकबन्धून् cakravākabandhūn
Instrumental चक्रवाकबन्धुना cakravākabandhunā
चक्रवाकबन्धुभ्याम् cakravākabandhubhyām
चक्रवाकबन्धुभिः cakravākabandhubhiḥ
Dative चक्रवाकबन्धवे cakravākabandhave
चक्रवाकबन्धुभ्याम् cakravākabandhubhyām
चक्रवाकबन्धुभ्यः cakravākabandhubhyaḥ
Ablative चक्रवाकबन्धोः cakravākabandhoḥ
चक्रवाकबन्धुभ्याम् cakravākabandhubhyām
चक्रवाकबन्धुभ्यः cakravākabandhubhyaḥ
Genitive चक्रवाकबन्धोः cakravākabandhoḥ
चक्रवाकबन्ध्वोः cakravākabandhvoḥ
चक्रवाकबन्धूनाम् cakravākabandhūnām
Locative चक्रवाकबन्धौ cakravākabandhau
चक्रवाकबन्ध्वोः cakravākabandhvoḥ
चक्रवाकबन्धुषु cakravākabandhuṣu