| Singular | Dual | Plural |
Nominative |
चक्रवाकबन्धुः
cakravākabandhuḥ
|
चक्रवाकबन्धू
cakravākabandhū
|
चक्रवाकबन्धवः
cakravākabandhavaḥ
|
Vocative |
चक्रवाकबन्धो
cakravākabandho
|
चक्रवाकबन्धू
cakravākabandhū
|
चक्रवाकबन्धवः
cakravākabandhavaḥ
|
Accusative |
चक्रवाकबन्धुम्
cakravākabandhum
|
चक्रवाकबन्धू
cakravākabandhū
|
चक्रवाकबन्धून्
cakravākabandhūn
|
Instrumental |
चक्रवाकबन्धुना
cakravākabandhunā
|
चक्रवाकबन्धुभ्याम्
cakravākabandhubhyām
|
चक्रवाकबन्धुभिः
cakravākabandhubhiḥ
|
Dative |
चक्रवाकबन्धवे
cakravākabandhave
|
चक्रवाकबन्धुभ्याम्
cakravākabandhubhyām
|
चक्रवाकबन्धुभ्यः
cakravākabandhubhyaḥ
|
Ablative |
चक्रवाकबन्धोः
cakravākabandhoḥ
|
चक्रवाकबन्धुभ्याम्
cakravākabandhubhyām
|
चक्रवाकबन्धुभ्यः
cakravākabandhubhyaḥ
|
Genitive |
चक्रवाकबन्धोः
cakravākabandhoḥ
|
चक्रवाकबन्ध्वोः
cakravākabandhvoḥ
|
चक्रवाकबन्धूनाम्
cakravākabandhūnām
|
Locative |
चक्रवाकबन्धौ
cakravākabandhau
|
चक्रवाकबन्ध्वोः
cakravākabandhvoḥ
|
चक्रवाकबन्धुषु
cakravākabandhuṣu
|