| Singular | Dual | Plural |
Nominativo |
चक्रवाकबन्धुः
cakravākabandhuḥ
|
चक्रवाकबन्धू
cakravākabandhū
|
चक्रवाकबन्धवः
cakravākabandhavaḥ
|
Vocativo |
चक्रवाकबन्धो
cakravākabandho
|
चक्रवाकबन्धू
cakravākabandhū
|
चक्रवाकबन्धवः
cakravākabandhavaḥ
|
Acusativo |
चक्रवाकबन्धुम्
cakravākabandhum
|
चक्रवाकबन्धू
cakravākabandhū
|
चक्रवाकबन्धून्
cakravākabandhūn
|
Instrumental |
चक्रवाकबन्धुना
cakravākabandhunā
|
चक्रवाकबन्धुभ्याम्
cakravākabandhubhyām
|
चक्रवाकबन्धुभिः
cakravākabandhubhiḥ
|
Dativo |
चक्रवाकबन्धवे
cakravākabandhave
|
चक्रवाकबन्धुभ्याम्
cakravākabandhubhyām
|
चक्रवाकबन्धुभ्यः
cakravākabandhubhyaḥ
|
Ablativo |
चक्रवाकबन्धोः
cakravākabandhoḥ
|
चक्रवाकबन्धुभ्याम्
cakravākabandhubhyām
|
चक्रवाकबन्धुभ्यः
cakravākabandhubhyaḥ
|
Genitivo |
चक्रवाकबन्धोः
cakravākabandhoḥ
|
चक्रवाकबन्ध्वोः
cakravākabandhvoḥ
|
चक्रवाकबन्धूनाम्
cakravākabandhūnām
|
Locativo |
चक्रवाकबन्धौ
cakravākabandhau
|
चक्रवाकबन्ध्वोः
cakravākabandhvoḥ
|
चक्रवाकबन्धुषु
cakravākabandhuṣu
|