Sanskrit tools

Sanskrit declension


Declension of चक्रवाकोपकूजिता cakravākopakūjitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रवाकोपकूजिता cakravākopakūjitā
चक्रवाकोपकूजिते cakravākopakūjite
चक्रवाकोपकूजिताः cakravākopakūjitāḥ
Vocative चक्रवाकोपकूजिते cakravākopakūjite
चक्रवाकोपकूजिते cakravākopakūjite
चक्रवाकोपकूजिताः cakravākopakūjitāḥ
Accusative चक्रवाकोपकूजिताम् cakravākopakūjitām
चक्रवाकोपकूजिते cakravākopakūjite
चक्रवाकोपकूजिताः cakravākopakūjitāḥ
Instrumental चक्रवाकोपकूजितया cakravākopakūjitayā
चक्रवाकोपकूजिताभ्याम् cakravākopakūjitābhyām
चक्रवाकोपकूजिताभिः cakravākopakūjitābhiḥ
Dative चक्रवाकोपकूजितायै cakravākopakūjitāyai
चक्रवाकोपकूजिताभ्याम् cakravākopakūjitābhyām
चक्रवाकोपकूजिताभ्यः cakravākopakūjitābhyaḥ
Ablative चक्रवाकोपकूजितायाः cakravākopakūjitāyāḥ
चक्रवाकोपकूजिताभ्याम् cakravākopakūjitābhyām
चक्रवाकोपकूजिताभ्यः cakravākopakūjitābhyaḥ
Genitive चक्रवाकोपकूजितायाः cakravākopakūjitāyāḥ
चक्रवाकोपकूजितयोः cakravākopakūjitayoḥ
चक्रवाकोपकूजितानाम् cakravākopakūjitānām
Locative चक्रवाकोपकूजितायाम् cakravākopakūjitāyām
चक्रवाकोपकूजितयोः cakravākopakūjitayoḥ
चक्रवाकोपकूजितासु cakravākopakūjitāsu