| Singular | Dual | Plural |
Nominativo |
चक्रवाकोपकूजिता
cakravākopakūjitā
|
चक्रवाकोपकूजिते
cakravākopakūjite
|
चक्रवाकोपकूजिताः
cakravākopakūjitāḥ
|
Vocativo |
चक्रवाकोपकूजिते
cakravākopakūjite
|
चक्रवाकोपकूजिते
cakravākopakūjite
|
चक्रवाकोपकूजिताः
cakravākopakūjitāḥ
|
Acusativo |
चक्रवाकोपकूजिताम्
cakravākopakūjitām
|
चक्रवाकोपकूजिते
cakravākopakūjite
|
चक्रवाकोपकूजिताः
cakravākopakūjitāḥ
|
Instrumental |
चक्रवाकोपकूजितया
cakravākopakūjitayā
|
चक्रवाकोपकूजिताभ्याम्
cakravākopakūjitābhyām
|
चक्रवाकोपकूजिताभिः
cakravākopakūjitābhiḥ
|
Dativo |
चक्रवाकोपकूजितायै
cakravākopakūjitāyai
|
चक्रवाकोपकूजिताभ्याम्
cakravākopakūjitābhyām
|
चक्रवाकोपकूजिताभ्यः
cakravākopakūjitābhyaḥ
|
Ablativo |
चक्रवाकोपकूजितायाः
cakravākopakūjitāyāḥ
|
चक्रवाकोपकूजिताभ्याम्
cakravākopakūjitābhyām
|
चक्रवाकोपकूजिताभ्यः
cakravākopakūjitābhyaḥ
|
Genitivo |
चक्रवाकोपकूजितायाः
cakravākopakūjitāyāḥ
|
चक्रवाकोपकूजितयोः
cakravākopakūjitayoḥ
|
चक्रवाकोपकूजितानाम्
cakravākopakūjitānām
|
Locativo |
चक्रवाकोपकूजितायाम्
cakravākopakūjitāyām
|
चक्रवाकोपकूजितयोः
cakravākopakūjitayoḥ
|
चक्रवाकोपकूजितासु
cakravākopakūjitāsu
|