Sanskrit tools

Sanskrit declension


Declension of चक्रवाकोपकूजित cakravākopakūjita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रवाकोपकूजितम् cakravākopakūjitam
चक्रवाकोपकूजिते cakravākopakūjite
चक्रवाकोपकूजितानि cakravākopakūjitāni
Vocative चक्रवाकोपकूजित cakravākopakūjita
चक्रवाकोपकूजिते cakravākopakūjite
चक्रवाकोपकूजितानि cakravākopakūjitāni
Accusative चक्रवाकोपकूजितम् cakravākopakūjitam
चक्रवाकोपकूजिते cakravākopakūjite
चक्रवाकोपकूजितानि cakravākopakūjitāni
Instrumental चक्रवाकोपकूजितेन cakravākopakūjitena
चक्रवाकोपकूजिताभ्याम् cakravākopakūjitābhyām
चक्रवाकोपकूजितैः cakravākopakūjitaiḥ
Dative चक्रवाकोपकूजिताय cakravākopakūjitāya
चक्रवाकोपकूजिताभ्याम् cakravākopakūjitābhyām
चक्रवाकोपकूजितेभ्यः cakravākopakūjitebhyaḥ
Ablative चक्रवाकोपकूजितात् cakravākopakūjitāt
चक्रवाकोपकूजिताभ्याम् cakravākopakūjitābhyām
चक्रवाकोपकूजितेभ्यः cakravākopakūjitebhyaḥ
Genitive चक्रवाकोपकूजितस्य cakravākopakūjitasya
चक्रवाकोपकूजितयोः cakravākopakūjitayoḥ
चक्रवाकोपकूजितानाम् cakravākopakūjitānām
Locative चक्रवाकोपकूजिते cakravākopakūjite
चक्रवाकोपकूजितयोः cakravākopakūjitayoḥ
चक्रवाकोपकूजितेषु cakravākopakūjiteṣu