| Singular | Dual | Plural |
Nominativo |
चक्रवाकोपकूजितम्
cakravākopakūjitam
|
चक्रवाकोपकूजिते
cakravākopakūjite
|
चक्रवाकोपकूजितानि
cakravākopakūjitāni
|
Vocativo |
चक्रवाकोपकूजित
cakravākopakūjita
|
चक्रवाकोपकूजिते
cakravākopakūjite
|
चक्रवाकोपकूजितानि
cakravākopakūjitāni
|
Acusativo |
चक्रवाकोपकूजितम्
cakravākopakūjitam
|
चक्रवाकोपकूजिते
cakravākopakūjite
|
चक्रवाकोपकूजितानि
cakravākopakūjitāni
|
Instrumental |
चक्रवाकोपकूजितेन
cakravākopakūjitena
|
चक्रवाकोपकूजिताभ्याम्
cakravākopakūjitābhyām
|
चक्रवाकोपकूजितैः
cakravākopakūjitaiḥ
|
Dativo |
चक्रवाकोपकूजिताय
cakravākopakūjitāya
|
चक्रवाकोपकूजिताभ्याम्
cakravākopakūjitābhyām
|
चक्रवाकोपकूजितेभ्यः
cakravākopakūjitebhyaḥ
|
Ablativo |
चक्रवाकोपकूजितात्
cakravākopakūjitāt
|
चक्रवाकोपकूजिताभ्याम्
cakravākopakūjitābhyām
|
चक्रवाकोपकूजितेभ्यः
cakravākopakūjitebhyaḥ
|
Genitivo |
चक्रवाकोपकूजितस्य
cakravākopakūjitasya
|
चक्रवाकोपकूजितयोः
cakravākopakūjitayoḥ
|
चक्रवाकोपकूजितानाम्
cakravākopakūjitānām
|
Locativo |
चक्रवाकोपकूजिते
cakravākopakūjite
|
चक्रवाकोपकूजितयोः
cakravākopakūjitayoḥ
|
चक्रवाकोपकूजितेषु
cakravākopakūjiteṣu
|