| Singular | Dual | Plural |
Nominative |
चक्रवाकी
cakravākī
|
चक्रवाकिणौ
cakravākiṇau
|
चक्रवाकिणः
cakravākiṇaḥ
|
Vocative |
चक्रवाकिन्
cakravākin
|
चक्रवाकिणौ
cakravākiṇau
|
चक्रवाकिणः
cakravākiṇaḥ
|
Accusative |
चक्रवाकिणम्
cakravākiṇam
|
चक्रवाकिणौ
cakravākiṇau
|
चक्रवाकिणः
cakravākiṇaḥ
|
Instrumental |
चक्रवाकिणा
cakravākiṇā
|
चक्रवाकिभ्याम्
cakravākibhyām
|
चक्रवाकिभिः
cakravākibhiḥ
|
Dative |
चक्रवाकिणे
cakravākiṇe
|
चक्रवाकिभ्याम्
cakravākibhyām
|
चक्रवाकिभ्यः
cakravākibhyaḥ
|
Ablative |
चक्रवाकिणः
cakravākiṇaḥ
|
चक्रवाकिभ्याम्
cakravākibhyām
|
चक्रवाकिभ्यः
cakravākibhyaḥ
|
Genitive |
चक्रवाकिणः
cakravākiṇaḥ
|
चक्रवाकिणोः
cakravākiṇoḥ
|
चक्रवाकिणम्
cakravākiṇam
|
Locative |
चक्रवाकिणि
cakravākiṇi
|
चक्रवाकिणोः
cakravākiṇoḥ
|
चक्रवाकिषु
cakravākiṣu
|