| Singular | Dual | Plural |
Nominativo |
चक्रवाकी
cakravākī
|
चक्रवाकिणौ
cakravākiṇau
|
चक्रवाकिणः
cakravākiṇaḥ
|
Vocativo |
चक्रवाकिन्
cakravākin
|
चक्रवाकिणौ
cakravākiṇau
|
चक्रवाकिणः
cakravākiṇaḥ
|
Acusativo |
चक्रवाकिणम्
cakravākiṇam
|
चक्रवाकिणौ
cakravākiṇau
|
चक्रवाकिणः
cakravākiṇaḥ
|
Instrumental |
चक्रवाकिणा
cakravākiṇā
|
चक्रवाकिभ्याम्
cakravākibhyām
|
चक्रवाकिभिः
cakravākibhiḥ
|
Dativo |
चक्रवाकिणे
cakravākiṇe
|
चक्रवाकिभ्याम्
cakravākibhyām
|
चक्रवाकिभ्यः
cakravākibhyaḥ
|
Ablativo |
चक्रवाकिणः
cakravākiṇaḥ
|
चक्रवाकिभ्याम्
cakravākibhyām
|
चक्रवाकिभ्यः
cakravākibhyaḥ
|
Genitivo |
चक्रवाकिणः
cakravākiṇaḥ
|
चक्रवाकिणोः
cakravākiṇoḥ
|
चक्रवाकिणम्
cakravākiṇam
|
Locativo |
चक्रवाकिणि
cakravākiṇi
|
चक्रवाकिणोः
cakravākiṇoḥ
|
चक्रवाकिषु
cakravākiṣu
|