| Singular | Dual | Plural |
Nominative |
चक्रवाकिणी
cakravākiṇī
|
चक्रवाकिण्यौ
cakravākiṇyau
|
चक्रवाकिण्यः
cakravākiṇyaḥ
|
Vocative |
चक्रवाकिणि
cakravākiṇi
|
चक्रवाकिण्यौ
cakravākiṇyau
|
चक्रवाकिण्यः
cakravākiṇyaḥ
|
Accusative |
चक्रवाकिणीम्
cakravākiṇīm
|
चक्रवाकिण्यौ
cakravākiṇyau
|
चक्रवाकिणीः
cakravākiṇīḥ
|
Instrumental |
चक्रवाकिण्या
cakravākiṇyā
|
चक्रवाकिणीभ्याम्
cakravākiṇībhyām
|
चक्रवाकिणीभिः
cakravākiṇībhiḥ
|
Dative |
चक्रवाकिण्यै
cakravākiṇyai
|
चक्रवाकिणीभ्याम्
cakravākiṇībhyām
|
चक्रवाकिणीभ्यः
cakravākiṇībhyaḥ
|
Ablative |
चक्रवाकिण्याः
cakravākiṇyāḥ
|
चक्रवाकिणीभ्याम्
cakravākiṇībhyām
|
चक्रवाकिणीभ्यः
cakravākiṇībhyaḥ
|
Genitive |
चक्रवाकिण्याः
cakravākiṇyāḥ
|
चक्रवाकिण्योः
cakravākiṇyoḥ
|
चक्रवाकिणीनाम्
cakravākiṇīnām
|
Locative |
चक्रवाकिण्याम्
cakravākiṇyām
|
चक्रवाकिण्योः
cakravākiṇyoḥ
|
चक्रवाकिणीषु
cakravākiṇīṣu
|