| Singular | Dual | Plural |
Nominative |
चक्रवालकम्
cakravālakam
|
चक्रवालके
cakravālake
|
चक्रवालकानि
cakravālakāni
|
Vocative |
चक्रवालक
cakravālaka
|
चक्रवालके
cakravālake
|
चक्रवालकानि
cakravālakāni
|
Accusative |
चक्रवालकम्
cakravālakam
|
चक्रवालके
cakravālake
|
चक्रवालकानि
cakravālakāni
|
Instrumental |
चक्रवालकेन
cakravālakena
|
चक्रवालकाभ्याम्
cakravālakābhyām
|
चक्रवालकैः
cakravālakaiḥ
|
Dative |
चक्रवालकाय
cakravālakāya
|
चक्रवालकाभ्याम्
cakravālakābhyām
|
चक्रवालकेभ्यः
cakravālakebhyaḥ
|
Ablative |
चक्रवालकात्
cakravālakāt
|
चक्रवालकाभ्याम्
cakravālakābhyām
|
चक्रवालकेभ्यः
cakravālakebhyaḥ
|
Genitive |
चक्रवालकस्य
cakravālakasya
|
चक्रवालकयोः
cakravālakayoḥ
|
चक्रवालकानाम्
cakravālakānām
|
Locative |
चक्रवालके
cakravālake
|
चक्रवालकयोः
cakravālakayoḥ
|
चक्रवालकेषु
cakravālakeṣu
|