| Singular | Dual | Plural |
Nominativo |
चक्रवालकम्
cakravālakam
|
चक्रवालके
cakravālake
|
चक्रवालकानि
cakravālakāni
|
Vocativo |
चक्रवालक
cakravālaka
|
चक्रवालके
cakravālake
|
चक्रवालकानि
cakravālakāni
|
Acusativo |
चक्रवालकम्
cakravālakam
|
चक्रवालके
cakravālake
|
चक्रवालकानि
cakravālakāni
|
Instrumental |
चक्रवालकेन
cakravālakena
|
चक्रवालकाभ्याम्
cakravālakābhyām
|
चक्रवालकैः
cakravālakaiḥ
|
Dativo |
चक्रवालकाय
cakravālakāya
|
चक्रवालकाभ्याम्
cakravālakābhyām
|
चक्रवालकेभ्यः
cakravālakebhyaḥ
|
Ablativo |
चक्रवालकात्
cakravālakāt
|
चक्रवालकाभ्याम्
cakravālakābhyām
|
चक्रवालकेभ्यः
cakravālakebhyaḥ
|
Genitivo |
चक्रवालकस्य
cakravālakasya
|
चक्रवालकयोः
cakravālakayoḥ
|
चक्रवालकानाम्
cakravālakānām
|
Locativo |
चक्रवालके
cakravālake
|
चक्रवालकयोः
cakravālakayoḥ
|
चक्रवालकेषु
cakravālakeṣu
|