Singular | Dual | Plural | |
Nominative |
चक्रवृद्धिः
cakravṛddhiḥ |
चक्रवृद्धी
cakravṛddhī |
चक्रवृद्धयः
cakravṛddhayaḥ |
Vocative |
चक्रवृद्धे
cakravṛddhe |
चक्रवृद्धी
cakravṛddhī |
चक्रवृद्धयः
cakravṛddhayaḥ |
Accusative |
चक्रवृद्धिम्
cakravṛddhim |
चक्रवृद्धी
cakravṛddhī |
चक्रवृद्धीः
cakravṛddhīḥ |
Instrumental |
चक्रवृद्ध्या
cakravṛddhyā |
चक्रवृद्धिभ्याम्
cakravṛddhibhyām |
चक्रवृद्धिभिः
cakravṛddhibhiḥ |
Dative |
चक्रवृद्धये
cakravṛddhaye चक्रवृद्ध्यै cakravṛddhyai |
चक्रवृद्धिभ्याम्
cakravṛddhibhyām |
चक्रवृद्धिभ्यः
cakravṛddhibhyaḥ |
Ablative |
चक्रवृद्धेः
cakravṛddheḥ चक्रवृद्ध्याः cakravṛddhyāḥ |
चक्रवृद्धिभ्याम्
cakravṛddhibhyām |
चक्रवृद्धिभ्यः
cakravṛddhibhyaḥ |
Genitive |
चक्रवृद्धेः
cakravṛddheḥ चक्रवृद्ध्याः cakravṛddhyāḥ |
चक्रवृद्ध्योः
cakravṛddhyoḥ |
चक्रवृद्धीनाम्
cakravṛddhīnām |
Locative |
चक्रवृद्धौ
cakravṛddhau चक्रवृद्ध्याम् cakravṛddhyām |
चक्रवृद्ध्योः
cakravṛddhyoḥ |
चक्रवृद्धिषु
cakravṛddhiṣu |