Sanskrit tools

Sanskrit declension


Declension of चक्रवृद्धि cakravṛddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रवृद्धिः cakravṛddhiḥ
चक्रवृद्धी cakravṛddhī
चक्रवृद्धयः cakravṛddhayaḥ
Vocative चक्रवृद्धे cakravṛddhe
चक्रवृद्धी cakravṛddhī
चक्रवृद्धयः cakravṛddhayaḥ
Accusative चक्रवृद्धिम् cakravṛddhim
चक्रवृद्धी cakravṛddhī
चक्रवृद्धीः cakravṛddhīḥ
Instrumental चक्रवृद्ध्या cakravṛddhyā
चक्रवृद्धिभ्याम् cakravṛddhibhyām
चक्रवृद्धिभिः cakravṛddhibhiḥ
Dative चक्रवृद्धये cakravṛddhaye
चक्रवृद्ध्यै cakravṛddhyai
चक्रवृद्धिभ्याम् cakravṛddhibhyām
चक्रवृद्धिभ्यः cakravṛddhibhyaḥ
Ablative चक्रवृद्धेः cakravṛddheḥ
चक्रवृद्ध्याः cakravṛddhyāḥ
चक्रवृद्धिभ्याम् cakravṛddhibhyām
चक्रवृद्धिभ्यः cakravṛddhibhyaḥ
Genitive चक्रवृद्धेः cakravṛddheḥ
चक्रवृद्ध्याः cakravṛddhyāḥ
चक्रवृद्ध्योः cakravṛddhyoḥ
चक्रवृद्धीनाम् cakravṛddhīnām
Locative चक्रवृद्धौ cakravṛddhau
चक्रवृद्ध्याम् cakravṛddhyām
चक्रवृद्ध्योः cakravṛddhyoḥ
चक्रवृद्धिषु cakravṛddhiṣu