Singular | Dual | Plural | |
Nominativo |
चक्रवृद्धिः
cakravṛddhiḥ |
चक्रवृद्धी
cakravṛddhī |
चक्रवृद्धयः
cakravṛddhayaḥ |
Vocativo |
चक्रवृद्धे
cakravṛddhe |
चक्रवृद्धी
cakravṛddhī |
चक्रवृद्धयः
cakravṛddhayaḥ |
Acusativo |
चक्रवृद्धिम्
cakravṛddhim |
चक्रवृद्धी
cakravṛddhī |
चक्रवृद्धीः
cakravṛddhīḥ |
Instrumental |
चक्रवृद्ध्या
cakravṛddhyā |
चक्रवृद्धिभ्याम्
cakravṛddhibhyām |
चक्रवृद्धिभिः
cakravṛddhibhiḥ |
Dativo |
चक्रवृद्धये
cakravṛddhaye चक्रवृद्ध्यै cakravṛddhyai |
चक्रवृद्धिभ्याम्
cakravṛddhibhyām |
चक्रवृद्धिभ्यः
cakravṛddhibhyaḥ |
Ablativo |
चक्रवृद्धेः
cakravṛddheḥ चक्रवृद्ध्याः cakravṛddhyāḥ |
चक्रवृद्धिभ्याम्
cakravṛddhibhyām |
चक्रवृद्धिभ्यः
cakravṛddhibhyaḥ |
Genitivo |
चक्रवृद्धेः
cakravṛddheḥ चक्रवृद्ध्याः cakravṛddhyāḥ |
चक्रवृद्ध्योः
cakravṛddhyoḥ |
चक्रवृद्धीनाम्
cakravṛddhīnām |
Locativo |
चक्रवृद्धौ
cakravṛddhau चक्रवृद्ध्याम् cakravṛddhyām |
चक्रवृद्ध्योः
cakravṛddhyoḥ |
चक्रवृद्धिषु
cakravṛddhiṣu |